Original

बुद्धिसंजननं राज्ञां धर्ममाचरतां सदा ।जयो भवति कौरव्य तदा तद्विद्धि मे वचः ॥ ५ ॥

Segmented

बुद्धि-संजननम् राज्ञाम् धर्मम् आचरताम् सदा जयो भवति कौरव्य तदा तद् विद्धि मे वचः

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
संजननम् संजनन pos=n,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरताम् आचर् pos=va,g=m,c=6,n=p,f=part
सदा सदा pos=i
जयो जय pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तदा तदा pos=i
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s