Original

बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः ।नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते ॥ ४ ॥

Segmented

बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस् ततस् न एक-शाखेन धर्मेण यात्रा एषा सम्प्रवर्तते

Analysis

Word Lemma Parse
बह्व्यः बहु pos=a,g=f,c=1,n=p
प्रतिविधातव्याः प्रतिविधा pos=va,g=f,c=1,n=p,f=krtya
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
pos=i
एक एक pos=n,comp=y
शाखेन शाखा pos=n,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
यात्रा यात्रा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat