Original

तेषां प्रीत्या यशो मुख्यमप्रीत्या तु विपर्ययः ।प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथा विषम् ॥ ३७ ॥

Segmented

तेषाम् प्रीत्या यशो मुख्यम् अप्रीत्या तु विपर्ययः प्रीत्या हि अमृत-वत् विप्राः क्रुद्धाः च एव यथा विषम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
यशो यशस् pos=n,g=n,c=1,n=s
मुख्यम् मुख्य pos=a,g=n,c=1,n=s
अप्रीत्या अप्रीति pos=n,g=f,c=3,n=s
तु तु pos=i
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
हि हि pos=i
अमृत अमृत pos=n,comp=y
वत् वत् pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
यथा यथा pos=i
विषम् विष pos=n,g=n,c=1,n=s