Original

भीष्म उवाच ।ब्राह्मणानेव सेवेत विद्यावृद्धांस्तपस्विनः ।श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ॥ ३५ ॥

Segmented

भीष्म उवाच ब्राह्मणान् एव सेवेत विद्या-वृद्धान् तपस्विनः श्रुत-चारित्र-वृत्त-आढ्यान् पवित्रम् हि एतत् उत्तमम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
एव एव pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
विद्या विद्या pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
तपस्विनः तपस्विन् pos=n,g=m,c=2,n=p
श्रुत श्रुत pos=n,comp=y
चारित्र चारित्र pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
आढ्यान् आढ्य pos=a,g=m,c=2,n=p
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s