Original

युधिष्ठिर उवाच ।अस्ति स्विद्दस्युमर्यादा यामन्यो नातिलङ्घयेत् ।पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ ३४ ॥

Segmented

युधिष्ठिर उवाच अस्ति स्विद् दस्यु-मर्यादा याम् अन्यो न अतिलङ्घयेत् पृच्छामि त्वाम् सताम् श्रेष्ठ तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
स्विद् स्विद् pos=i
दस्यु दस्यु pos=n,comp=y
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
pos=i
अतिलङ्घयेत् अतिलङ्घय् pos=v,p=3,n=s,l=vidhilin
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s