Original

अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् ।इति शक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ॥ ३३ ॥

Segmented

अशिष्ट-निग्रहः नित्यम् शिष्टस्य परिपालनम् इति शक्रो ऽब्रवीद् धीमान् आपत्सु भरत-ऋषभ

Analysis

Word Lemma Parse
अशिष्ट अशिष्ट pos=a,comp=y
निग्रहः निग्रह pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शिष्टस्य शास् pos=va,g=m,c=6,n=s,f=part
परिपालनम् परिपालन pos=n,g=n,c=1,n=s
इति इति pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
आपत्सु आपद् pos=n,g=f,c=7,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s