Original

कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि यत्स्थितम् ।उग्रे कर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ॥ ३२ ॥

Segmented

कष्टः क्षत्रिय-धर्मः ऽयम् सौहृदम् त्वयि यत् स्थितम् उग्रे कर्मणि सृष्टो ऽसि तस्माद् राज्यम् प्रशाधि वै

Analysis

Word Lemma Parse
कष्टः कष्ट pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
उग्रे उग्र pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तस्माद् तस्मात् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
वै वै pos=i