Original

नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते ।उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ॥ ३१ ॥

Segmented

न एव उग्रम् न एव च अनुग्रम् धर्मेण इह प्रशस्यते उभयम् न व्यतिक्रामेद् उग्रो भूत्वा मृदुः भव

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
pos=i
अनुग्रम् अनुग्र pos=a,g=n,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
इह इह pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
उभयम् उभय pos=a,g=n,c=2,n=s
pos=i
व्यतिक्रामेद् व्यतिक्रम् pos=v,p=3,n=s,l=vidhilin
उग्रो उग्र pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
मृदुः मृदु pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot