Original

विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः ।उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् ॥ ३० ॥

Segmented

विहीन-जम् अकर्माणम् यः प्रगृह्णाति भूमिपः उभयस्य अविशेष-ज्ञः तत् वै क्षत्रम् नपुंसकम्

Analysis

Word Lemma Parse
विहीन विहा pos=va,comp=y,f=part
जम् pos=a,g=m,c=2,n=s
अकर्माणम् अकर्मन् pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रगृह्णाति प्रग्रह् pos=v,p=3,n=s,l=lat
भूमिपः भूमिप pos=n,g=m,c=1,n=s
उभयस्य उभय pos=a,g=m,c=6,n=s
अविशेष अविशेष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
नपुंसकम् नपुंसक pos=a,g=n,c=1,n=s