Original

भीष्म उवाच ।नैतच्छुद्धागमादेव तव धर्मानुशासनम् ।प्रज्ञासमवतारोऽयं कविभिः संभृतं मधु ॥ ३ ॥

Segmented

भीष्म उवाच न एतत् शुद्ध-आगमात् एव तव धर्म-अनुशासनम् प्रज्ञा-समवतारः ऽयम् कविभिः संभृतम् मधु

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शुद्ध शुध् pos=va,comp=y,f=part
आगमात् आगम pos=n,g=m,c=5,n=s
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
समवतारः समवतार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कविभिः कवि pos=n,g=m,c=3,n=p
संभृतम् सम्भृ pos=va,g=n,c=1,n=s,f=part
मधु मधु pos=n,g=n,c=1,n=s