Original

कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान् ।प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् ॥ २९ ॥

Segmented

कुलीनान् सचिवान् कृत्वा वेद-विद्या-समन्वितान् प्रशाधि पृथिवीम् राजन् प्रजा धर्मेण पालयन्

Analysis

Word Lemma Parse
कुलीनान् कुलीन pos=a,g=m,c=2,n=p
सचिवान् सचिव pos=n,g=m,c=2,n=p
कृत्वा कृ pos=vi
वेद वेद pos=n,comp=y
विद्या विद्या pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part