Original

तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत ।अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ॥ २७ ॥

Segmented

तस्मात् तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेद् उत अन्योन्यम् भक्षयन्तो हि प्रचरेयुः वृका इव

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
स्थापयेद् स्थापय् pos=v,p=3,n=s,l=vidhilin
उत उत pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
भक्षयन्तो भक्षय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
प्रचरेयुः प्रचर् pos=v,p=3,n=p,l=vidhilin
वृका वृक pos=n,g=m,c=1,n=p
इव इव pos=i