Original

यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः ।एषैव खलु मर्यादा यामयं परिवर्जयेत् ॥ २६ ॥

Segmented

यः तु अवध्य-वधे दोषः स वध्यस्य अवधे स्मृतः एषा एव खलु मर्यादा याम् अयम् परिवर्जयेत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अवध्य अवध्य pos=a,comp=y
वधे वध pos=n,g=m,c=7,n=s
दोषः दोष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वध्यस्य वध् pos=va,g=m,c=6,n=s,f=krtya
अवधे अवध pos=n,g=m,c=7,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
एव एव pos=i
खलु खलु pos=i
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin