Original

अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम् ।तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति ॥ २५ ॥

Segmented

अजो ऽश्वः क्षत्रम् इति एतत् सदृशम् ब्रह्मणा कृतम् तस्मात् न तीक्ष्ण-भूतानाम् यात्रा काचित् प्रसिध्यति

Analysis

Word Lemma Parse
अजो अज pos=n,g=m,c=1,n=s
ऽश्वः अश्व pos=n,g=m,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
यात्रा यात्रा pos=n,g=f,c=1,n=s
काचित् कश्चित् pos=n,g=f,c=1,n=s
प्रसिध्यति प्रसिध् pos=v,p=3,n=s,l=lat