Original

उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे ।अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम् ।यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते ॥ २४ ॥

Segmented

उग्राय एव हि सृष्टो ऽसि कर्मणे न तु अवेक्षसे अङ्ग इमाम् अन्ववेक्षस्व राज-नीतिम् बुभूषितुम् यया प्रमुच्यते तु अन्यः यद्-अर्थम् च प्रमोदते

Analysis

Word Lemma Parse
उग्राय उग्र pos=a,g=n,c=4,n=s
एव एव pos=i
हि हि pos=i
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कर्मणे कर्मन् pos=n,g=n,c=4,n=s
pos=i
तु तु pos=i
अवेक्षसे अवेक्ष् pos=v,p=2,n=s,l=lat
अङ्ग अङ्ग pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
अन्ववेक्षस्व अन्ववेक्ष् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
नीतिम् नीति pos=n,g=f,c=2,n=s
बुभूषितुम् बुभूष् pos=vi
यया यद् pos=n,g=f,c=3,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
तु तु pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
प्रमोदते प्रमुद् pos=v,p=3,n=s,l=lat