Original

दैतेयानुशनाः प्राह संशयच्छेदने पुरा ।ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत् ॥ २२ ॥

Segmented

दैतेयान् उशनाः प्राह संशय-छेदने पुरा ज्ञानम् अव्यपदेश्यम् हि यथा न अस्ति तथा एव तत्

Analysis

Word Lemma Parse
दैतेयान् दैतेय pos=n,g=m,c=2,n=p
उशनाः उशनस् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
संशय संशय pos=n,comp=y
छेदने छेदन pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अव्यपदेश्यम् अव्यपदेश्य pos=a,g=n,c=1,n=s
हि हि pos=i
यथा यथा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s