Original

अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते ।अनपाहतमेवेदं नेदं शास्त्रमपार्थकम् ॥ २१ ॥

Segmented

अज्ञानात् ज्ञान-हेतु-त्वात् वचनम् साधु मन्यते अनपाहतम् एव इदम् न इदम् शास्त्रम् अपार्थकम्

Analysis

Word Lemma Parse
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
ज्ञान ज्ञान pos=n,comp=y
हेतु हेतु pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
अनपाहतम् अनपाहत pos=a,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
अपार्थकम् अपार्थक pos=a,g=n,c=1,n=s