Original

शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् ।आगतागमया बुद्ध्या वचनेन प्रशस्यते ॥ २० ॥

Segmented

शास्त्रम् प्राज्ञस्य वदतः समूहे याति अदर्शनम् आगत-आगमया बुद्ध्या वचनेन प्रशस्यते

Analysis

Word Lemma Parse
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
समूहे समूह pos=n,g=m,c=7,n=s
याति या pos=v,p=3,n=s,l=lat
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
आगत आगम् pos=va,comp=y,f=part
आगमया आगम pos=n,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
वचनेन वचन pos=n,g=n,c=3,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat