Original

समुद्दिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः ।अमर्षाच्छास्त्रसंमोहादविज्ञानाच्च भारत ॥ १९ ॥

Segmented

समुद्दिष्टम् सताम् धर्मम् स्वयम् ऊहेत् न पण्डितः अमर्षात् शास्त्र-संमोहात् अविज्ञानात् च भारत

Analysis

Word Lemma Parse
समुद्दिष्टम् समुद्दिश् pos=va,g=m,c=2,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
ऊहेत् ऊह् pos=v,p=3,n=s,l=vidhilin
pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
शास्त्र शास्त्र pos=n,comp=y
संमोहात् सम्मोह pos=n,g=m,c=5,n=s
अविज्ञानात् अविज्ञान pos=n,g=n,c=5,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s