Original

स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे ।लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः ॥ १८ ॥

Segmented

स्व-विनीतेन शास्त्रेण व्यवस्यन्ति तथा अपरे लोकयात्राम् इह एके तु धर्मम् आहुः मनीषिणः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
विनीतेन विनी pos=va,g=n,c=3,n=s,f=part
शास्त्रेण शास्त्र pos=n,g=n,c=3,n=s
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
लोकयात्राम् लोकयात्रा pos=n,g=f,c=2,n=s
इह इह pos=i
एके एक pos=n,g=m,c=1,n=p
तु तु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p