Original

इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् ।न त्वेव वचनं किंचिदनिमित्तादिहोच्यते ॥ १७ ॥

Segmented

इति बार्हस्पतम् ज्ञानम् प्रोवाच मघवा स्वयम् न तु एव वचनम् किंचिद् अनिमित्ताद् इह उच्यते

Analysis

Word Lemma Parse
इति इति pos=i
बार्हस्पतम् बार्हस्पत pos=a,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
मघवा मघवन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
pos=i
तु तु pos=i
एव एव pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अनिमित्ताद् अनिमित्त pos=n,g=n,c=5,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat