Original

व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते ।न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम् ॥ १६ ॥

Segmented

व्याजेन कृत्स्नो विदितो धर्मः ते परिहास्यते न धर्म-वचनम् वाचा न बुद्ध्या च इति नः श्रुतम्

Analysis

Word Lemma Parse
व्याजेन व्याज pos=n,g=m,c=3,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
परिहास्यते परिहा pos=v,p=3,n=s,l=lrt
pos=i
धर्म धर्म pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part