Original

निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये ।वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव ।तान्विद्यावणिजो विद्धि राक्षसानिव भारत ॥ १५ ॥

Segmented

निन्दया पर-विद्यानाम् स्वाम् विद्याम् ख्यापयन्ति ये वाच्-अस्त्राः वाच्-छुरीम् अत्त्वा दुग्ध-विद्या-फलाः इव तान् विद्या-वणिजः विद्धि राक्षसान् इव भारत

Analysis

Word Lemma Parse
निन्दया निन्दा pos=n,g=f,c=3,n=s
पर पर pos=n,comp=y
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
स्वाम् स्व pos=a,g=f,c=2,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
ख्यापयन्ति ख्यापय् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
अस्त्राः अस्त्र pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
छुरीम् छुरी pos=n,g=f,c=2,n=s
अत्त्वा अद् pos=vi
दुग्ध दुह् pos=va,comp=y,f=part
विद्या विद्या pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
इव इव pos=i
तान् तद् pos=n,g=m,c=2,n=p
विद्या विद्या pos=n,comp=y
वणिजः वणिज् pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s