Original

परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः ।विज्ञानमथ विद्यानां न सम्यगिति वर्तते ॥ १४ ॥

Segmented

परिमुष्णन्ति शास्त्राणि शास्त्र-दोष-अनुदर्शिन् विज्ञानम् अथ विद्यानाम् न सम्यग् इति वर्तते

Analysis

Word Lemma Parse
परिमुष्णन्ति परिमुष् pos=v,p=3,n=p,l=lat
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
शास्त्र शास्त्र pos=n,comp=y
दोष दोष pos=n,comp=y
अनुदर्शिन् अनुदर्शिन् pos=a,g=m,c=1,n=p
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
अथ अथ pos=i
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
pos=i
सम्यग् सम्यक् pos=i
इति इति pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat