Original

अपक्वमतयो मन्दा न जानन्ति यथातथम् ।सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः ॥ १३ ॥

Segmented

अपक्व-मतयः मन्दा न जानन्ति यथातथम् सदा हि अशास्त्र-कुशलाः सर्वत्र अपरिनिष्ठिताः

Analysis

Word Lemma Parse
अपक्व अपक्व pos=a,comp=y
मतयः मति pos=n,g=m,c=1,n=p
मन्दा मन्द pos=a,g=m,c=1,n=p
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
यथातथम् यथातथ pos=a,g=n,c=2,n=s
सदा सदा pos=i
हि हि pos=i
अशास्त्र अशास्त्र pos=a,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
सर्वत्र सर्वत्र pos=i
अपरिनिष्ठिताः अपरिनिष्ठित pos=a,g=m,c=1,n=p