Original

आजिजीविषवो विद्यां यशस्कामाः समन्ततः ।ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः ॥ १२ ॥

Segmented

आजिजीविषवो विद्याम् यशस्कामाः समन्ततः ते सर्वे नर-पापिष्ठाः धर्मस्य परिपन्थिनः

Analysis

Word Lemma Parse
आजिजीविषवो आजिजीविषु pos=a,g=m,c=1,n=p
विद्याम् विद्या pos=n,g=f,c=2,n=s
यशस्कामाः यशस्काम pos=a,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
पापिष्ठाः पापिष्ठ pos=a,g=m,c=1,n=p
धर्मस्य धर्म pos=n,g=m,c=6,n=s
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p