Original

परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः ।वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते ॥ ११ ॥

Segmented

परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः वैषम्यम् अर्थ-विद्यानाम् नैरर्थ्यात् ख्यापयन्ति ते

Analysis

Word Lemma Parse
परिमुष्णन्ति परिमुष् pos=v,p=3,n=p,l=lat
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
धर्मस्य धर्म pos=n,g=m,c=6,n=s
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p
वैषम्यम् वैषम्य pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
नैरर्थ्यात् नैरर्थ्य pos=n,g=n,c=5,n=s
ख्यापयन्ति ख्यापय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p