Original

सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे ।तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम् ॥ १० ॥

Segmented

सम्यग् विज्ञानिनः केचिद् मिथ्या विज्ञानिन् ऽपरे तद् वै यथातथम् बुद्ध्वा ज्ञानम् आददते सताम्

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
विज्ञानिनः विज्ञानिन् pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मिथ्या मिथ्या pos=i
विज्ञानिन् विज्ञानिन् pos=a,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
आददते आदा pos=v,p=3,n=s,l=lat
सताम् सत् pos=a,g=m,c=6,n=p