Original

युधिष्ठिर उवाच ।यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् ।अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये ॥ १ ॥

Segmented

युधिष्ठिर उवाच यद् इदम् घोरम् उद्दिष्टम् अश्रद्धेयम् इव अनृतम् अस्ति स्विद् दस्यु-मर्यादा याम् अहम् परिवर्जये

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
उद्दिष्टम् उद्दिश् pos=va,g=n,c=1,n=s,f=part
अश्रद्धेयम् अश्रद्धेय pos=a,g=n,c=1,n=s
इव इव pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
स्विद् स्विद् pos=i
दस्यु दस्यु pos=n,comp=y
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
परिवर्जये परिवर्जय् pos=v,p=1,n=s,l=lat