Original

वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् ।संपूर्णां सर्वकामानामाहवे विजयैषिणः ॥ ९ ॥

Segmented

वयम् दुर्योधनम् हत्वा मृधे भोक्ष्याम मेदिनीम् सम्पूर्णाम् सर्व-कामानाम् आहवे विजय-एषिणः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
मृधे मृध pos=n,g=m,c=7,n=s
भोक्ष्याम भुज् pos=v,p=1,n=p,l=lrn
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
सम्पूर्णाम् सम्पृ pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
आहवे आहव pos=n,g=m,c=7,n=s
विजय विजय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p