Original

कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः ।भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् ॥ ८ ॥

Segmented

कथम् द्वैतवने राजन् पूर्वम् उक्त्वा तथा वचः भ्रातॄन् एतान् स्म सहिताञ् शीत-वात-आतप-अर्दितान्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
उक्त्वा वच् pos=vi
तथा तथा pos=i
वचः वचस् pos=n,g=n,c=2,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
स्म स्म pos=i
सहिताञ् सहित pos=a,g=m,c=2,n=p
शीत शीत pos=a,comp=y
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
अर्दितान् अर्दय् pos=va,g=m,c=2,n=p,f=part