Original

नन्दयैतान्महाराज मत्तानिव महाद्विपान् ।उपपन्नेन वाक्येन सततं दुःखभागिनः ॥ ७ ॥

Segmented

नन्दय एतान् महा-राज मत्तान् इव महा-द्विपान् उपपन्नेन वाक्येन सततम् दुःख-भागिनः

Analysis

Word Lemma Parse
नन्दय नन्दय् pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मत्तान् मद् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
महा महत् pos=a,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
उपपन्नेन उपपन्न pos=a,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
सततम् सततम् pos=i
दुःख दुःख pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=2,n=p