Original

इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव ।वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे ॥ ६ ॥

Segmented

इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका वावाश्यमानास् तिष्ठन्ति न च एनान् अभिनन्दसे

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
शुष्यन्त स्तोकक pos=n,g=m,c=1,n=p
स्तोकका इव pos=i
वावाश्यमानास् वावाश् pos=va,g=m,c=1,n=p,f=part
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
pos=i
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अभिनन्दसे अभिनन्द् pos=v,p=2,n=s,l=lat