Original

यजस्व विविधैर्यज्ञैर्जुह्वन्नग्नीन्प्रयच्छ च ।पुराणि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम ॥ ३९ ॥

Segmented

यजस्व विविधैः यज्ञैः जुह्वन्न् अग्नीन् प्रयच्छ च पुराणि भोगान् वासांसि द्विजातिभ्यो नृप-उत्तम

Analysis

Word Lemma Parse
यजस्व यज् pos=v,p=2,n=s,l=lot
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
जुह्वन्न् हु pos=va,g=m,c=1,n=s,f=part
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
pos=i
पुराणि पुर pos=n,g=n,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s