Original

यथास्तां संमतौ राज्ञां पृथिव्यां राजसत्तमौ ।मान्धाता चाम्बरीषश्च तथा राजन्विराजसे ॥ ३७ ॥

Segmented

यथा आस्ताम् संमतौ राज्ञाम् पृथिव्याम् राज-सत्तमौ मान्धाता च अम्बरीषः च तथा राजन् विराजसे

Analysis

Word Lemma Parse
यथा यथा pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
संमतौ सम्मन् pos=va,g=m,c=1,n=d,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
राज राज pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
pos=i
अम्बरीषः अम्बरीष pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विराजसे विराज् pos=v,p=2,n=s,l=lat