Original

साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम ।तथा विनिकृतामित्रैर्याहमिच्छामि जीवितुम् ॥ ३५ ॥

Segmented

सा अहम् सर्व-अधमा लोके स्त्रीणाम् भरत-सत्तम तथा विनिकृता अमित्रैः या अहम् इच्छामि जीवितुम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
अधमा अधम pos=a,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तथा तथा pos=i
विनिकृता विनिकृ pos=va,g=f,c=1,n=s,f=part
अमित्रैः अमित्र pos=n,g=m,c=3,n=p
या यद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
जीवितुम् जीव् pos=vi