Original

कुरुते मूढमेवं हि यः श्रेयो नाधिगच्छति ।धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च ।भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति ॥ ३४ ॥

Segmented

कुरुते मूढम् एवम् हि यः श्रेयो न अधिगच्छति धूपैः अञ्जन-योगैः च नस्य-कर्मभिः एव च भेषजैः स चिकित्स्यः स्याद् य उन्मार्गेण गच्छति

Analysis

Word Lemma Parse
कुरुते कृ pos=v,p=3,n=s,l=lat
मूढम् मुह् pos=va,g=n,c=2,n=s,f=part
एवम् एवम् pos=i
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
धूपैः धूप pos=n,g=m,c=3,n=p
अञ्जन अञ्जन pos=n,comp=y
योगैः योग pos=n,g=m,c=3,n=p
pos=i
नस्य नस्य pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
एव एव pos=i
pos=i
भेषजैः भेषज pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
चिकित्स्यः चिकित्स् pos=va,g=m,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यद् pos=n,g=m,c=1,n=s
उन्मार्गेण उन्मार्ग pos=n,g=m,c=3,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat