Original

यदि हि स्युरनुन्मत्ता भ्रातरस्ते जनाधिप ।बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुंधराम् ॥ ३३ ॥

Segmented

यदि हि स्युः अनुन्मत्ता भ्रातरः ते जनाधिप बद्ध्वा त्वाम् नास्तिकैः सार्धम् प्रशासेयुः वसुंधराम्

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
अनुन्मत्ता अनुन्मत्त pos=a,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
बद्ध्वा बन्ध् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
नास्तिकैः नास्तिक pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
प्रशासेयुः प्रशास् pos=v,p=3,n=p,l=vidhilin
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s