Original

येषामुन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः ।तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः ॥ ३२ ॥

Segmented

येषाम् उन्मत्तको ज्येष्ठः सर्वे तस्य उपचारिन् ते उन्मादेन राज-इन्द्र स उन्मादाः सर्व-पाण्डवाः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
उन्मत्तको उन्मत्तक pos=a,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
उपचारिन् उपचारिन् pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
उन्मादेन उन्माद pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
उन्मादाः उन्माद pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p