Original

हत्वा राजसहस्राणि बहून्याशुपराक्रमः ।तद्व्यर्थं संप्रपश्यामि मोहात्तव जनाधिप ॥ ३१ ॥

Segmented

हत्वा राज-सहस्राणि बहूनि आशु-पराक्रमः तद् व्यर्थम् सम्प्रपश्यामि मोहात् तव जनाधिप

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
राज राज pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
आशु आशु pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
व्यर्थम् व्यर्थ pos=a,g=n,c=2,n=s
सम्प्रपश्यामि सम्प्रदृश् pos=v,p=1,n=s,l=lat
मोहात् मोह pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s