Original

आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् ।सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् ॥ ३ ॥

Segmented

आसीनम् ऋषभम् राज्ञाम् भ्रातृभिः परिवारितम् सिंह-शार्दूल-सदृशैः वारणैः इव यूथपम्

Analysis

Word Lemma Parse
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part
सिंह सिंह pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
सदृशैः सदृश pos=a,g=m,c=3,n=p
वारणैः वारण pos=n,g=m,c=3,n=p
इव इव pos=i
यूथपम् यूथप pos=n,g=m,c=2,n=s