Original

किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः ।समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने ॥ २९ ॥

Segmented

किम् पुनः पुरुष-व्याघ्राः पतयो मे नर-ऋषभाः समस्तानि इन्द्रियाणि इव शरीरस्य विचेष्टने

Analysis

Word Lemma Parse
किम् किम् pos=i
पुनः पुनर् pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
पतयो पति pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
समस्तानि समस्त pos=a,g=n,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
इव इव pos=i
शरीरस्य शरीर pos=n,g=n,c=6,n=s
विचेष्टने विचेष्टन pos=n,g=n,c=7,n=s