Original

अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः ।एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः ॥ २८ ॥

Segmented

अमर-प्रतिमाः सर्वे शत्रु-साहाः परंतपाः एको ऽपि हि सुखाय एषाम् क्षमः स्याद् इति मे मतिः

Analysis

Word Lemma Parse
अमर अमर pos=n,comp=y
प्रतिमाः प्रतिमा pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
साहाः साह pos=a,g=m,c=1,n=p
परंतपाः परंतप pos=a,g=m,c=1,n=p
एको एक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
हि हि pos=i
सुखाय सुख pos=n,g=n,c=4,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
क्षमः क्षम pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s