Original

स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत ।ऋषभानिव संमत्तान्गजेन्द्रानूर्जितानिव ॥ २७ ॥

Segmented

स त्वम् भ्रातॄन् इमान् दृष्ट्वा प्रतिनन्दस्व भारत ऋषभान् इव संमत्तान् गज-इन्द्रान् ऊर्जितान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
प्रतिनन्दस्व प्रतिनन्द् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
इव इव pos=i
संमत्तान् सम्मद् pos=va,g=m,c=2,n=p,f=part
गज गज pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
ऊर्जितान् ऊर्जय् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i