Original

एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत ।न प्रीयसे महाराज पूज्यमानो द्विजातिभिः ॥ २६ ॥

Segmented

एतानि अप्रतिमानि त्वम् कृत्वा कर्माणि भारत न प्रीयसे महा-राज पूज्यमानो द्विजातिभिः

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=2,n=p
अप्रतिमानि अप्रतिम pos=a,g=n,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
कृत्वा कृ pos=vi
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
pos=i
प्रीयसे प्री pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p