Original

द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः ।विगाह्य सागरं वीर दण्डेन मृदितास्त्वया ॥ २५ ॥

Segmented

द्वीपाः च स अन्तर-द्वीपाः नाना जनपद-आलयाः विगाह्य सागरम् वीर दण्डेन मृद् त्वया

Analysis

Word Lemma Parse
द्वीपाः द्वीप pos=n,g=m,c=1,n=p
pos=i
pos=i
अन्तर अन्तर pos=a,comp=y
द्वीपाः द्वीप pos=n,g=m,c=1,n=p
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
आलयाः आलय pos=n,g=m,c=1,n=p
विगाह्य विगाह् pos=vi
सागरम् सागर pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
मृद् मृद् pos=va,g=f,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s