Original

उत्तरेण महामेरोः शाकद्वीपेन संमितः ।भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया ॥ २४ ॥

Segmented

उत्तरेण महामेरोः शाकद्वीपेन संमितः भद्राश्वः पुरुष-व्याघ्र दण्डेन मृदितः त्वया

Analysis

Word Lemma Parse
उत्तरेण उत्तर pos=a,g=m,c=3,n=s
महामेरोः महामेरु pos=n,g=m,c=6,n=s
शाकद्वीपेन शाकद्वीप pos=n,g=m,c=3,n=s
संमितः संमा pos=va,g=m,c=1,n=s,f=part
भद्राश्वः भद्राश्व pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
मृदितः मृद् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s