Original

क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप ।पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया ॥ २३ ॥

Segmented

क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप पूर्वेण तु महामेरोः दण्डेन मृदितः त्वया

Analysis

Word Lemma Parse
क्रौञ्चद्वीपेन क्रौञ्चद्वीप pos=n,g=m,c=3,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
शाकद्वीपो शाकद्वीप pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
पूर्वेण पूर्व pos=n,g=m,c=3,n=s
तु तु pos=i
महामेरोः महामेरु pos=n,g=m,c=6,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
मृदितः मृद् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s