Original

जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप ।अपरेण महामेरोर्दण्डेन मृदितस्त्वया ॥ २२ ॥

Segmented

जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप अपरेण महामेरोः दण्डेन मृदितः त्वया

Analysis

Word Lemma Parse
जम्बूद्वीपेन जम्बूद्वीप pos=n,g=m,c=3,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
क्रौञ्चद्वीपो क्रौञ्चद्वीप pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
अपरेण अपर pos=n,g=m,c=3,n=s
महामेरोः महामेरु pos=n,g=m,c=6,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
मृदितः मृद् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s