Original

रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च ।तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम् ॥ २० ॥

Segmented

रक्षितम् द्रोण-कर्णाभ्याम् अश्वत्थाम्ना कृपेण च तत् त्वया निहतम् वीर तस्माद् भुङ्क्ष्व वसुंधराम्

Analysis

Word Lemma Parse
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
कर्णाभ्याम् कर्ण pos=n,g=m,c=3,n=d
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s